सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टेकते / संटेकते
सण्टेकेते / संटेकेते
सण्टेकन्ते / संटेकन्ते
मध्यम
सण्टेकसे / संटेकसे
सण्टेकेथे / संटेकेथे
सण्टेकध्वे / संटेकध्वे
उत्तम
सण्टेके / संटेके
सण्टेकावहे / संटेकावहे
सण्टेकामहे / संटेकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टिक्यते / संटिक्यते
सण्टिक्येते / संटिक्येते
सण्टिक्यन्ते / संटिक्यन्ते
मध्यम
सण्टिक्यसे / संटिक्यसे
सण्टिक्येथे / संटिक्येथे
सण्टिक्यध्वे / संटिक्यध्वे
उत्तम
सण्टिक्ये / संटिक्ये
सण्टिक्यावहे / संटिक्यावहे
सण्टिक्यामहे / संटिक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः