सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समटेकत
समटेकेताम्
समटेकन्त
मध्यम
समटेकथाः
समटेकेथाम्
समटेकध्वम्
उत्तम
समटेके
समटेकावहि
समटेकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समटिक्यत
समटिक्येताम्
समटिक्यन्त
मध्यम
समटिक्यथाः
समटिक्येथाम्
समटिक्यध्वम्
उत्तम
समटिक्ये
समटिक्यावहि
समटिक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः