सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टेकिषीष्ट / संटेकिषीष्ट
सण्टेकिषीयास्ताम् / संटेकिषीयास्ताम्
सण्टेकिषीरन् / संटेकिषीरन्
मध्यम
सण्टेकिषीष्ठाः / संटेकिषीष्ठाः
सण्टेकिषीयास्थाम् / संटेकिषीयास्थाम्
सण्टेकिषीध्वम् / संटेकिषीध्वम्
उत्तम
सण्टेकिषीय / संटेकिषीय
सण्टेकिषीवहि / संटेकिषीवहि
सण्टेकिषीमहि / संटेकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टेकिषीष्ट / संटेकिषीष्ट
सण्टेकिषीयास्ताम् / संटेकिषीयास्ताम्
सण्टेकिषीरन् / संटेकिषीरन्
मध्यम
सण्टेकिषीष्ठाः / संटेकिषीष्ठाः
सण्टेकिषीयास्थाम् / संटेकिषीयास्थाम्
सण्टेकिषीध्वम् / संटेकिषीध्वम्
उत्तम
सण्टेकिषीय / संटेकिषीय
सण्टेकिषीवहि / संटेकिषीवहि
सण्टेकिषीमहि / संटेकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः