सम् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चेतिष्यति / संचेतिष्यति
सञ्चेतिष्यतः / संचेतिष्यतः
सञ्चेतिष्यन्ति / संचेतिष्यन्ति
मध्यम
सञ्चेतिष्यसि / संचेतिष्यसि
सञ्चेतिष्यथः / संचेतिष्यथः
सञ्चेतिष्यथ / संचेतिष्यथ
उत्तम
सञ्चेतिष्यामि / संचेतिष्यामि
सञ्चेतिष्यावः / संचेतिष्यावः
सञ्चेतिष्यामः / संचेतिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चेतिष्यते / संचेतिष्यते
सञ्चेतिष्येते / संचेतिष्येते
सञ्चेतिष्यन्ते / संचेतिष्यन्ते
मध्यम
सञ्चेतिष्यसे / संचेतिष्यसे
सञ्चेतिष्येथे / संचेतिष्येथे
सञ्चेतिष्यध्वे / संचेतिष्यध्वे
उत्तम
सञ्चेतिष्ये / संचेतिष्ये
सञ्चेतिष्यावहे / संचेतिष्यावहे
सञ्चेतिष्यामहे / संचेतिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः