सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्देत् / संचन्देत् / सञ्चन्देद् / संचन्देद्
सञ्चन्देताम् / संचन्देताम्
सञ्चन्देयुः / संचन्देयुः
मध्यम
सञ्चन्देः / संचन्देः
सञ्चन्देतम् / संचन्देतम्
सञ्चन्देत / संचन्देत
उत्तम
सञ्चन्देयम् / संचन्देयम्
सञ्चन्देव / संचन्देव
सञ्चन्देम / संचन्देम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्येत / संचन्द्येत
सञ्चन्द्येयाताम् / संचन्द्येयाताम्
सञ्चन्द्येरन् / संचन्द्येरन्
मध्यम
सञ्चन्द्येथाः / संचन्द्येथाः
सञ्चन्द्येयाथाम् / संचन्द्येयाथाम्
सञ्चन्द्येध्वम् / संचन्द्येध्वम्
उत्तम
सञ्चन्द्येय / संचन्द्येय
सञ्चन्द्येवहि / संचन्द्येवहि
सञ्चन्द्येमहि / संचन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः