सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिष्यति / संचन्दिष्यति
सञ्चन्दिष्यतः / संचन्दिष्यतः
सञ्चन्दिष्यन्ति / संचन्दिष्यन्ति
मध्यम
सञ्चन्दिष्यसि / संचन्दिष्यसि
सञ्चन्दिष्यथः / संचन्दिष्यथः
सञ्चन्दिष्यथ / संचन्दिष्यथ
उत्तम
सञ्चन्दिष्यामि / संचन्दिष्यामि
सञ्चन्दिष्यावः / संचन्दिष्यावः
सञ्चन्दिष्यामः / संचन्दिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिष्यते / संचन्दिष्यते
सञ्चन्दिष्येते / संचन्दिष्येते
सञ्चन्दिष्यन्ते / संचन्दिष्यन्ते
मध्यम
सञ्चन्दिष्यसे / संचन्दिष्यसे
सञ्चन्दिष्येथे / संचन्दिष्येथे
सञ्चन्दिष्यध्वे / संचन्दिष्यध्वे
उत्तम
सञ्चन्दिष्ये / संचन्दिष्ये
सञ्चन्दिष्यावहे / संचन्दिष्यावहे
सञ्चन्दिष्यामहे / संचन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः