सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिता / संचन्दिता
सञ्चन्दितारौ / संचन्दितारौ
सञ्चन्दितारः / संचन्दितारः
मध्यम
सञ्चन्दितासि / संचन्दितासि
सञ्चन्दितास्थः / संचन्दितास्थः
सञ्चन्दितास्थ / संचन्दितास्थ
उत्तम
सञ्चन्दितास्मि / संचन्दितास्मि
सञ्चन्दितास्वः / संचन्दितास्वः
सञ्चन्दितास्मः / संचन्दितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिता / संचन्दिता
सञ्चन्दितारौ / संचन्दितारौ
सञ्चन्दितारः / संचन्दितारः
मध्यम
सञ्चन्दितासे / संचन्दितासे
सञ्चन्दितासाथे / संचन्दितासाथे
सञ्चन्दिताध्वे / संचन्दिताध्वे
उत्तम
सञ्चन्दिताहे / संचन्दिताहे
सञ्चन्दितास्वहे / संचन्दितास्वहे
सञ्चन्दितास्महे / संचन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः