सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समचन्दीत् / समचन्दीद्
समचन्दिष्टाम्
समचन्दिषुः
मध्यम
समचन्दीः
समचन्दिष्टम्
समचन्दिष्ट
उत्तम
समचन्दिषम्
समचन्दिष्व
समचन्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समचन्दि
समचन्दिषाताम्
समचन्दिषत
मध्यम
समचन्दिष्ठाः
समचन्दिषाथाम्
समचन्दिढ्वम्
उत्तम
समचन्दिषि
समचन्दिष्वहि
समचन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः