सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्यात् / संचन्द्यात् / सञ्चन्द्याद् / संचन्द्याद्
सञ्चन्द्यास्ताम् / संचन्द्यास्ताम्
सञ्चन्द्यासुः / संचन्द्यासुः
मध्यम
सञ्चन्द्याः / संचन्द्याः
सञ्चन्द्यास्तम् / संचन्द्यास्तम्
सञ्चन्द्यास्त / संचन्द्यास्त
उत्तम
सञ्चन्द्यासम् / संचन्द्यासम्
सञ्चन्द्यास्व / संचन्द्यास्व
सञ्चन्द्यास्म / संचन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिषीष्ट / संचन्दिषीष्ट
सञ्चन्दिषीयास्ताम् / संचन्दिषीयास्ताम्
सञ्चन्दिषीरन् / संचन्दिषीरन्
मध्यम
सञ्चन्दिषीष्ठाः / संचन्दिषीष्ठाः
सञ्चन्दिषीयास्थाम् / संचन्दिषीयास्थाम्
सञ्चन्दिषीध्वम् / संचन्दिषीध्वम्
उत्तम
सञ्चन्दिषीय / संचन्दिषीय
सञ्चन्दिषीवहि / संचन्दिषीवहि
सञ्चन्दिषीमहि / संचन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः