सम् + गुद् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गोदेत / संगोदेत
सङ्गोदेयाताम् / संगोदेयाताम्
सङ्गोदेरन् / संगोदेरन्
मध्यम
सङ्गोदेथाः / संगोदेथाः
सङ्गोदेयाथाम् / संगोदेयाथाम्
सङ्गोदेध्वम् / संगोदेध्वम्
उत्तम
सङ्गोदेय / संगोदेय
सङ्गोदेवहि / संगोदेवहि
सङ्गोदेमहि / संगोदेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्गुद्येत / संगुद्येत
सङ्गुद्येयाताम् / संगुद्येयाताम्
सङ्गुद्येरन् / संगुद्येरन्
मध्यम
सङ्गुद्येथाः / संगुद्येथाः
सङ्गुद्येयाथाम् / संगुद्येयाथाम्
सङ्गुद्येध्वम् / संगुद्येध्वम्
उत्तम
सङ्गुद्येय / संगुद्येय
सङ्गुद्येवहि / संगुद्येवहि
सङ्गुद्येमहि / संगुद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः