सम् + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लन्देत् / संक्लन्देत् / सङ्क्लन्देद् / संक्लन्देद्
सङ्क्लन्देताम् / संक्लन्देताम्
सङ्क्लन्देयुः / संक्लन्देयुः
मध्यम
सङ्क्लन्देः / संक्लन्देः
सङ्क्लन्देतम् / संक्लन्देतम्
सङ्क्लन्देत / संक्लन्देत
उत्तम
सङ्क्लन्देयम् / संक्लन्देयम्
सङ्क्लन्देव / संक्लन्देव
सङ्क्लन्देम / संक्लन्देम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लन्द्येत / संक्लन्द्येत
सङ्क्लन्द्येयाताम् / संक्लन्द्येयाताम्
सङ्क्लन्द्येरन् / संक्लन्द्येरन्
मध्यम
सङ्क्लन्द्येथाः / संक्लन्द्येथाः
सङ्क्लन्द्येयाथाम् / संक्लन्द्येयाथाम्
सङ्क्लन्द्येध्वम् / संक्लन्द्येध्वम्
उत्तम
सङ्क्लन्द्येय / संक्लन्द्येय
सङ्क्लन्द्येवहि / संक्लन्द्येवहि
सङ्क्लन्द्येमहि / संक्लन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः