सम् + क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समक्रन्दिष्यत् / समक्रन्दिष्यद्
समक्रन्दिष्यताम्
समक्रन्दिष्यन्
मध्यम
समक्रन्दिष्यः
समक्रन्दिष्यतम्
समक्रन्दिष्यत
उत्तम
समक्रन्दिष्यम्
समक्रन्दिष्याव
समक्रन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समक्रन्दिष्यत
समक्रन्दिष्येताम्
समक्रन्दिष्यन्त
मध्यम
समक्रन्दिष्यथाः
समक्रन्दिष्येथाम्
समक्रन्दिष्यध्वम्
उत्तम
समक्रन्दिष्ये
समक्रन्दिष्यावहि
समक्रन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः