सम् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कुन्थ्यात् / संकुन्थ्यात् / सङ्कुन्थ्याद् / संकुन्थ्याद्
सङ्कुन्थ्यास्ताम् / संकुन्थ्यास्ताम्
सङ्कुन्थ्यासुः / संकुन्थ्यासुः
मध्यम
सङ्कुन्थ्याः / संकुन्थ्याः
सङ्कुन्थ्यास्तम् / संकुन्थ्यास्तम्
सङ्कुन्थ्यास्त / संकुन्थ्यास्त
उत्तम
सङ्कुन्थ्यासम् / संकुन्थ्यासम्
सङ्कुन्थ्यास्व / संकुन्थ्यास्व
सङ्कुन्थ्यास्म / संकुन्थ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कुन्थिषीष्ट / संकुन्थिषीष्ट
सङ्कुन्थिषीयास्ताम् / संकुन्थिषीयास्ताम्
सङ्कुन्थिषीरन् / संकुन्थिषीरन्
मध्यम
सङ्कुन्थिषीष्ठाः / संकुन्थिषीष्ठाः
सङ्कुन्थिषीयास्थाम् / संकुन्थिषीयास्थाम्
सङ्कुन्थिषीध्वम् / संकुन्थिषीध्वम्
उत्तम
सङ्कुन्थिषीय / संकुन्थिषीय
सङ्कुन्थिषीवहि / संकुन्थिषीवहि
सङ्कुन्थिषीमहि / संकुन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः