सम् + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकोकिष्यत
समकोकिष्येताम्
समकोकिष्यन्त
मध्यम
समकोकिष्यथाः
समकोकिष्येथाम्
समकोकिष्यध्वम्
उत्तम
समकोकिष्ये
समकोकिष्यावहि
समकोकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकोकिष्यत
समकोकिष्येताम्
समकोकिष्यन्त
मध्यम
समकोकिष्यथाः
समकोकिष्येथाम्
समकोकिष्यध्वम्
उत्तम
समकोकिष्ये
समकोकिष्यावहि
समकोकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः