सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चेत / संकाञ्चेत
सङ्काञ्चेयाताम् / संकाञ्चेयाताम्
सङ्काञ्चेरन् / संकाञ्चेरन्
मध्यम
सङ्काञ्चेथाः / संकाञ्चेथाः
सङ्काञ्चेयाथाम् / संकाञ्चेयाथाम्
सङ्काञ्चेध्वम् / संकाञ्चेध्वम्
उत्तम
सङ्काञ्चेय / संकाञ्चेय
सङ्काञ्चेवहि / संकाञ्चेवहि
सङ्काञ्चेमहि / संकाञ्चेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्च्येत / संकाञ्च्येत
सङ्काञ्च्येयाताम् / संकाञ्च्येयाताम्
सङ्काञ्च्येरन् / संकाञ्च्येरन्
मध्यम
सङ्काञ्च्येथाः / संकाञ्च्येथाः
सङ्काञ्च्येयाथाम् / संकाञ्च्येयाथाम्
सङ्काञ्च्येध्वम् / संकाञ्च्येध्वम्
उत्तम
सङ्काञ्च्येय / संकाञ्च्येय
सङ्काञ्च्येवहि / संकाञ्च्येवहि
सङ्काञ्च्येमहि / संकाञ्च्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः