सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिष्यते / संकाञ्चिष्यते
सङ्काञ्चिष्येते / संकाञ्चिष्येते
सङ्काञ्चिष्यन्ते / संकाञ्चिष्यन्ते
मध्यम
सङ्काञ्चिष्यसे / संकाञ्चिष्यसे
सङ्काञ्चिष्येथे / संकाञ्चिष्येथे
सङ्काञ्चिष्यध्वे / संकाञ्चिष्यध्वे
उत्तम
सङ्काञ्चिष्ये / संकाञ्चिष्ये
सङ्काञ्चिष्यावहे / संकाञ्चिष्यावहे
सङ्काञ्चिष्यामहे / संकाञ्चिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिष्यते / संकाञ्चिष्यते
सङ्काञ्चिष्येते / संकाञ्चिष्येते
सङ्काञ्चिष्यन्ते / संकाञ्चिष्यन्ते
मध्यम
सङ्काञ्चिष्यसे / संकाञ्चिष्यसे
सङ्काञ्चिष्येथे / संकाञ्चिष्येथे
सङ्काञ्चिष्यध्वे / संकाञ्चिष्यध्वे
उत्तम
सङ्काञ्चिष्ये / संकाञ्चिष्ये
सङ्काञ्चिष्यावहे / संकाञ्चिष्यावहे
सङ्काञ्चिष्यामहे / संकाञ्चिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः