सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकाञ्चे / संचकाञ्चे
सञ्चकाञ्चाते / संचकाञ्चाते
सञ्चकाञ्चिरे / संचकाञ्चिरे
मध्यम
सञ्चकाञ्चिषे / संचकाञ्चिषे
सञ्चकाञ्चाथे / संचकाञ्चाथे
सञ्चकाञ्चिध्वे / संचकाञ्चिध्वे
उत्तम
सञ्चकाञ्चे / संचकाञ्चे
सञ्चकाञ्चिवहे / संचकाञ्चिवहे
सञ्चकाञ्चिमहे / संचकाञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकाञ्चे / संचकाञ्चे
सञ्चकाञ्चाते / संचकाञ्चाते
सञ्चकाञ्चिरे / संचकाञ्चिरे
मध्यम
सञ्चकाञ्चिषे / संचकाञ्चिषे
सञ्चकाञ्चाथे / संचकाञ्चाथे
सञ्चकाञ्चिध्वे / संचकाञ्चिध्वे
उत्तम
सञ्चकाञ्चे / संचकाञ्चे
सञ्चकाञ्चिवहे / संचकाञ्चिवहे
सञ्चकाञ्चिमहे / संचकाञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः