सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिषीष्ट / संकाञ्चिषीष्ट
सङ्काञ्चिषीयास्ताम् / संकाञ्चिषीयास्ताम्
सङ्काञ्चिषीरन् / संकाञ्चिषीरन्
मध्यम
सङ्काञ्चिषीष्ठाः / संकाञ्चिषीष्ठाः
सङ्काञ्चिषीयास्थाम् / संकाञ्चिषीयास्थाम्
सङ्काञ्चिषीध्वम् / संकाञ्चिषीध्वम्
उत्तम
सङ्काञ्चिषीय / संकाञ्चिषीय
सङ्काञ्चिषीवहि / संकाञ्चिषीवहि
सङ्काञ्चिषीमहि / संकाञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिषीष्ट / संकाञ्चिषीष्ट
सङ्काञ्चिषीयास्ताम् / संकाञ्चिषीयास्ताम्
सङ्काञ्चिषीरन् / संकाञ्चिषीरन्
मध्यम
सङ्काञ्चिषीष्ठाः / संकाञ्चिषीष्ठाः
सङ्काञ्चिषीयास्थाम् / संकाञ्चिषीयास्थाम्
सङ्काञ्चिषीध्वम् / संकाञ्चिषीध्वम्
उत्तम
सङ्काञ्चिषीय / संकाञ्चिषीय
सङ्काञ्चिषीवहि / संकाञ्चिषीवहि
सङ्काञ्चिषीमहि / संकाञ्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः