सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कत्थेत / संकत्थेत
सङ्कत्थेयाताम् / संकत्थेयाताम्
सङ्कत्थेरन् / संकत्थेरन्
मध्यम
सङ्कत्थेथाः / संकत्थेथाः
सङ्कत्थेयाथाम् / संकत्थेयाथाम्
सङ्कत्थेध्वम् / संकत्थेध्वम्
उत्तम
सङ्कत्थेय / संकत्थेय
सङ्कत्थेवहि / संकत्थेवहि
सङ्कत्थेमहि / संकत्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कत्थ्येत / संकत्थ्येत
सङ्कत्थ्येयाताम् / संकत्थ्येयाताम्
सङ्कत्थ्येरन् / संकत्थ्येरन्
मध्यम
सङ्कत्थ्येथाः / संकत्थ्येथाः
सङ्कत्थ्येयाथाम् / संकत्थ्येयाथाम्
सङ्कत्थ्येध्वम् / संकत्थ्येध्वम्
उत्तम
सङ्कत्थ्येय / संकत्थ्येय
सङ्कत्थ्येवहि / संकत्थ्येवहि
सङ्कत्थ्येमहि / संकत्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः