सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकत्थिष्ट
समकत्थिषाताम्
समकत्थिषत
मध्यम
समकत्थिष्ठाः
समकत्थिषाथाम्
समकत्थिढ्वम्
उत्तम
समकत्थिषि
समकत्थिष्वहि
समकत्थिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकत्थि
समकत्थिषाताम्
समकत्थिषत
मध्यम
समकत्थिष्ठाः
समकत्थिषाथाम्
समकत्थिढ्वम्
उत्तम
समकत्थिषि
समकत्थिष्वहि
समकत्थिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः