सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चताम् / संकञ्चताम्
सङ्कञ्चेताम् / संकञ्चेताम्
सङ्कञ्चन्ताम् / संकञ्चन्ताम्
मध्यम
सङ्कञ्चस्व / संकञ्चस्व
सङ्कञ्चेथाम् / संकञ्चेथाम्
सङ्कञ्चध्वम् / संकञ्चध्वम्
उत्तम
सङ्कञ्चै / संकञ्चै
सङ्कञ्चावहै / संकञ्चावहै
सङ्कञ्चामहै / संकञ्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्यताम् / संकञ्च्यताम्
सङ्कञ्च्येताम् / संकञ्च्येताम्
सङ्कञ्च्यन्ताम् / संकञ्च्यन्ताम्
मध्यम
सङ्कञ्च्यस्व / संकञ्च्यस्व
सङ्कञ्च्येथाम् / संकञ्च्येथाम्
सङ्कञ्च्यध्वम् / संकञ्च्यध्वम्
उत्तम
सङ्कञ्च्यै / संकञ्च्यै
सङ्कञ्च्यावहै / संकञ्च्यावहै
सङ्कञ्च्यामहै / संकञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः