सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चितारः / संकञ्चितारः
मध्यम
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
उत्तम
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चितास्महे / संकञ्चितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चितारः / संकञ्चितारः
मध्यम
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
उत्तम
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चितास्महे / संकञ्चितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः