सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्चते / संकञ्चते
सङ्कञ्चेते / संकञ्चेते
सङ्कञ्चन्ते / संकञ्चन्ते
मध्यम
सङ्कञ्चसे / संकञ्चसे
सङ्कञ्चेथे / संकञ्चेथे
सङ्कञ्चध्वे / संकञ्चध्वे
उत्तम
सङ्कञ्चे / संकञ्चे
सङ्कञ्चावहे / संकञ्चावहे
सङ्कञ्चामहे / संकञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्यते / संकञ्च्यते
सङ्कञ्च्येते / संकञ्च्येते
सङ्कञ्च्यन्ते / संकञ्च्यन्ते
मध्यम
सङ्कञ्च्यसे / संकञ्च्यसे
सङ्कञ्च्येथे / संकञ्च्येथे
सङ्कञ्च्यध्वे / संकञ्च्यध्वे
उत्तम
सङ्कञ्च्ये / संकञ्च्ये
सङ्कञ्च्यावहे / संकञ्च्यावहे
सङ्कञ्च्यामहे / संकञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः