सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्केत / संकङ्केत
सङ्कङ्केयाताम् / संकङ्केयाताम्
सङ्कङ्केरन् / संकङ्केरन्
मध्यम
सङ्कङ्केथाः / संकङ्केथाः
सङ्कङ्केयाथाम् / संकङ्केयाथाम्
सङ्कङ्केध्वम् / संकङ्केध्वम्
उत्तम
सङ्कङ्केय / संकङ्केय
सङ्कङ्केवहि / संकङ्केवहि
सङ्कङ्केमहि / संकङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्येत / संकङ्क्येत
सङ्कङ्क्येयाताम् / संकङ्क्येयाताम्
सङ्कङ्क्येरन् / संकङ्क्येरन्
मध्यम
सङ्कङ्क्येथाः / संकङ्क्येथाः
सङ्कङ्क्येयाथाम् / संकङ्क्येयाथाम्
सङ्कङ्क्येध्वम् / संकङ्क्येध्वम्
उत्तम
सङ्कङ्क्येय / संकङ्क्येय
सङ्कङ्क्येवहि / संकङ्क्येवहि
सङ्कङ्क्येमहि / संकङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः