सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्कताम् / संकङ्कताम्
सङ्कङ्केताम् / संकङ्केताम्
सङ्कङ्कन्ताम् / संकङ्कन्ताम्
मध्यम
सङ्कङ्कस्व / संकङ्कस्व
सङ्कङ्केथाम् / संकङ्केथाम्
सङ्कङ्कध्वम् / संकङ्कध्वम्
उत्तम
सङ्कङ्कै / संकङ्कै
सङ्कङ्कावहै / संकङ्कावहै
सङ्कङ्कामहै / संकङ्कामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्यताम् / संकङ्क्यताम्
सङ्कङ्क्येताम् / संकङ्क्येताम्
सङ्कङ्क्यन्ताम् / संकङ्क्यन्ताम्
मध्यम
सङ्कङ्क्यस्व / संकङ्क्यस्व
सङ्कङ्क्येथाम् / संकङ्क्येथाम्
सङ्कङ्क्यध्वम् / संकङ्क्यध्वम्
उत्तम
सङ्कङ्क्यै / संकङ्क्यै
सङ्कङ्क्यावहै / संकङ्क्यावहै
सङ्कङ्क्यामहै / संकङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः