सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किता / संकङ्किता
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्कितारः / संकङ्कितारः
मध्यम
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्किताध्वे / संकङ्किताध्वे
उत्तम
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्कितास्महे / संकङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किता / संकङ्किता
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्कितारः / संकङ्कितारः
मध्यम
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्किताध्वे / संकङ्किताध्वे
उत्तम
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्कितास्महे / संकङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः