सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्कते / संकङ्कते
सङ्कङ्केते / संकङ्केते
सङ्कङ्कन्ते / संकङ्कन्ते
मध्यम
सङ्कङ्कसे / संकङ्कसे
सङ्कङ्केथे / संकङ्केथे
सङ्कङ्कध्वे / संकङ्कध्वे
उत्तम
सङ्कङ्के / संकङ्के
सङ्कङ्कावहे / संकङ्कावहे
सङ्कङ्कामहे / संकङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्क्यते / संकङ्क्यते
सङ्कङ्क्येते / संकङ्क्येते
सङ्कङ्क्यन्ते / संकङ्क्यन्ते
मध्यम
सङ्कङ्क्यसे / संकङ्क्यसे
सङ्कङ्क्येथे / संकङ्क्येथे
सङ्कङ्क्यध्वे / संकङ्क्यध्वे
उत्तम
सङ्कङ्क्ये / संकङ्क्ये
सङ्कङ्क्यावहे / संकङ्क्यावहे
सङ्कङ्क्यामहे / संकङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः