सम् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
सङ्कङ्किषीरन् / संकङ्किषीरन्
मध्यम
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
उत्तम
सङ्कङ्किषीय / संकङ्किषीय
सङ्कङ्किषीवहि / संकङ्किषीवहि
सङ्कङ्किषीमहि / संकङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
सङ्कङ्किषीरन् / संकङ्किषीरन्
मध्यम
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
उत्तम
सङ्कङ्किषीय / संकङ्किषीय
सङ्कङ्किषीवहि / संकङ्किषीवहि
सङ्कङ्किषीमहि / संकङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः