सच् + यङ्लुक् धातुरूपाणि - षचँ समवाये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सासक्तात् / सासक्ताद् / सासचीतु / सासक्तु
सासक्ताम्
सासचतु
मध्यम
सासक्तात् / सासक्ताद् / सासग्धि
सासक्तम्
सासक्त
उत्तम
सासचानि
सासचाव
सासचाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सासच्यताम्
सासच्येताम्
सासच्यन्ताम्
मध्यम
सासच्यस्व
सासच्येथाम्
सासच्यध्वम्
उत्तम
सासच्यै
सासच्यावहै
सासच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः