श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषताम्
शिश्वञ्चिषेताम्
शिश्वञ्चिषन्ताम्
मध्यम
शिश्वञ्चिषस्व
शिश्वञ्चिषेथाम्
शिश्वञ्चिषध्वम्
उत्तम
शिश्वञ्चिषै
शिश्वञ्चिषावहै
शिश्वञ्चिषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिष्यताम्
शिश्वञ्चिष्येताम्
शिश्वञ्चिष्यन्ताम्
मध्यम
शिश्वञ्चिष्यस्व
शिश्वञ्चिष्येथाम्
शिश्वञ्चिष्यध्वम्
उत्तम
शिश्वञ्चिष्यै
शिश्वञ्चिष्यावहै
शिश्वञ्चिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः