श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्यत
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्यन्त
मध्यम
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम
अशिश्वञ्चिषिष्ये
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्यत
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्यन्त
मध्यम
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम
अशिश्वञ्चिषिष्ये
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः