श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिता
शिश्वञ्चिषितारौ
शिश्वञ्चिषितारः
मध्यम
शिश्वञ्चिषितासे
शिश्वञ्चिषितासाथे
शिश्वञ्चिषिताध्वे
उत्तम
शिश्वञ्चिषिताहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिता
शिश्वञ्चिषितारौ
शिश्वञ्चिषितारः
मध्यम
शिश्वञ्चिषितासे
शिश्वञ्चिषितासाथे
शिश्वञ्चिषिताध्वे
उत्तम
शिश्वञ्चिषिताहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः