श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिष्यते
शाश्वञ्चिष्येते
शाश्वञ्चिष्यन्ते
मध्यम
शाश्वञ्चिष्यसे
शाश्वञ्चिष्येथे
शाश्वञ्चिष्यध्वे
उत्तम
शाश्वञ्चिष्ये
शाश्वञ्चिष्यावहे
शाश्वञ्चिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिष्यते
शाश्वञ्चिष्येते
शाश्वञ्चिष्यन्ते
मध्यम
शाश्वञ्चिष्यसे
शाश्वञ्चिष्येथे
शाश्वञ्चिष्यध्वे
उत्तम
शाश्वञ्चिष्ये
शाश्वञ्चिष्यावहे
शाश्वञ्चिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः