श्वङ्क् + णिच् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्वङ्कयिष्यति
श्वङ्कयिष्यतः
श्वङ्कयिष्यन्ति
मध्यम
श्वङ्कयिष्यसि
श्वङ्कयिष्यथः
श्वङ्कयिष्यथ
उत्तम
श्वङ्कयिष्यामि
श्वङ्कयिष्यावः
श्वङ्कयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वङ्कयिष्यते
श्वङ्कयिष्येते
श्वङ्कयिष्यन्ते
मध्यम
श्वङ्कयिष्यसे
श्वङ्कयिष्येथे
श्वङ्कयिष्यध्वे
उत्तम
श्वङ्कयिष्ये
श्वङ्कयिष्यावहे
श्वङ्कयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वङ्किष्यते / श्वङ्कयिष्यते
श्वङ्किष्येते / श्वङ्कयिष्येते
श्वङ्किष्यन्ते / श्वङ्कयिष्यन्ते
मध्यम
श्वङ्किष्यसे / श्वङ्कयिष्यसे
श्वङ्किष्येथे / श्वङ्कयिष्येथे
श्वङ्किष्यध्वे / श्वङ्कयिष्यध्वे
उत्तम
श्वङ्किष्ये / श्वङ्कयिष्ये
श्वङ्किष्यावहे / श्वङ्कयिष्यावहे
श्वङ्किष्यामहे / श्वङ्कयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः