श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत् / अशिश्वङ्कयिषिष्यद्
अशिश्वङ्कयिषिष्यताम्
अशिश्वङ्कयिषिष्यन्
मध्यम
अशिश्वङ्कयिषिष्यः
अशिश्वङ्कयिषिष्यतम्
अशिश्वङ्कयिषिष्यत
उत्तम
अशिश्वङ्कयिषिष्यम्
अशिश्वङ्कयिषिष्याव
अशिश्वङ्कयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत
अशिश्वङ्कयिषिष्येताम्
अशिश्वङ्कयिषिष्यन्त
मध्यम
अशिश्वङ्कयिषिष्यथाः
अशिश्वङ्कयिषिष्येथाम्
अशिश्वङ्कयिषिष्यध्वम्
उत्तम
अशिश्वङ्कयिषिष्ये
अशिश्वङ्कयिषिष्यावहि
अशिश्वङ्कयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत
अशिश्वङ्कयिषिष्येताम्
अशिश्वङ्कयिषिष्यन्त
मध्यम
अशिश्वङ्कयिषिष्यथाः
अशिश्वङ्कयिषिष्येथाम्
अशिश्वङ्कयिषिष्यध्वम्
उत्तम
अशिश्वङ्कयिषिष्ये
अशिश्वङ्कयिषिष्यावहि
अशिश्वङ्कयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः