श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्रतुः / शिश्वङ्कयिषांचक्रतुः / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रुः / शिश्वङ्कयिषांचक्रुः / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकर्थ / शिश्वङ्कयिषांचकर्थ / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्रथुः / शिश्वङ्कयिषांचक्रथुः / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चक्र / शिश्वङ्कयिषांचक्र / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चकर / शिश्वङ्कयिषांचकर / शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृव / शिश्वङ्कयिषांचकृव / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृम / शिश्वङ्कयिषांचकृम / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्राते / शिश्वङ्कयिषांचक्राते / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रिरे / शिश्वङ्कयिषांचक्रिरे / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकृषे / शिश्वङ्कयिषांचकृषे / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्राथे / शिश्वङ्कयिषांचक्राथे / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चकृढ्वे / शिश्वङ्कयिषांचकृढ्वे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृवहे / शिश्वङ्कयिषांचकृवहे / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृमहे / शिश्वङ्कयिषांचकृमहे / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूवे / शिश्वङ्कयिषांबभूवे / शिश्वङ्कयिषामाहे
शिश्वङ्कयिषाञ्चक्राते / शिश्वङ्कयिषांचक्राते / शिश्वङ्कयिषाम्बभूवाते / शिश्वङ्कयिषांबभूवाते / शिश्वङ्कयिषामासाते
शिश्वङ्कयिषाञ्चक्रिरे / शिश्वङ्कयिषांचक्रिरे / शिश्वङ्कयिषाम्बभूविरे / शिश्वङ्कयिषांबभूविरे / शिश्वङ्कयिषामासिरे
मध्यम
शिश्वङ्कयिषाञ्चकृषे / शिश्वङ्कयिषांचकृषे / शिश्वङ्कयिषाम्बभूविषे / शिश्वङ्कयिषांबभूविषे / शिश्वङ्कयिषामासिषे
शिश्वङ्कयिषाञ्चक्राथे / शिश्वङ्कयिषांचक्राथे / शिश्वङ्कयिषाम्बभूवाथे / शिश्वङ्कयिषांबभूवाथे / शिश्वङ्कयिषामासाथे
शिश्वङ्कयिषाञ्चकृढ्वे / शिश्वङ्कयिषांचकृढ्वे / शिश्वङ्कयिषाम्बभूविध्वे / शिश्वङ्कयिषांबभूविध्वे / शिश्वङ्कयिषाम्बभूविढ्वे / शिश्वङ्कयिषांबभूविढ्वे / शिश्वङ्कयिषामासिध्वे
उत्तम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूवे / शिश्वङ्कयिषांबभूवे / शिश्वङ्कयिषामाहे
शिश्वङ्कयिषाञ्चकृवहे / शिश्वङ्कयिषांचकृवहे / शिश्वङ्कयिषाम्बभूविवहे / शिश्वङ्कयिषांबभूविवहे / शिश्वङ्कयिषामासिवहे
शिश्वङ्कयिषाञ्चकृमहे / शिश्वङ्कयिषांचकृमहे / शिश्वङ्कयिषाम्बभूविमहे / शिश्वङ्कयिषांबभूविमहे / शिश्वङ्कयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः