श्लाघ् + यङ्लुक् धातुरूपाणि - लिट् लकारः

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चक्रतुः / शाश्लाघांचक्रतुः / शाश्लाघाम्बभूवतुः / शाश्लाघांबभूवतुः / शाश्लाघामासतुः
शाश्लाघाञ्चक्रुः / शाश्लाघांचक्रुः / शाश्लाघाम्बभूवुः / शाश्लाघांबभूवुः / शाश्लाघामासुः
मध्यम
शाश्लाघाञ्चकर्थ / शाश्लाघांचकर्थ / शाश्लाघाम्बभूविथ / शाश्लाघांबभूविथ / शाश्लाघामासिथ
शाश्लाघाञ्चक्रथुः / शाश्लाघांचक्रथुः / शाश्लाघाम्बभूवथुः / शाश्लाघांबभूवथुः / शाश्लाघामासथुः
शाश्लाघाञ्चक्र / शाश्लाघांचक्र / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
उत्तम
शाश्लाघाञ्चकर / शाश्लाघांचकर / शाश्लाघाञ्चकार / शाश्लाघांचकार / शाश्लाघाम्बभूव / शाश्लाघांबभूव / शाश्लाघामास
शाश्लाघाञ्चकृव / शाश्लाघांचकृव / शाश्लाघाम्बभूविव / शाश्लाघांबभूविव / शाश्लाघामासिव
शाश्लाघाञ्चकृम / शाश्लाघांचकृम / शाश्लाघाम्बभूविम / शाश्लाघांबभूविम / शाश्लाघामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघाञ्चक्राते / शाश्लाघांचक्राते / शाश्लाघाम्बभूवाते / शाश्लाघांबभूवाते / शाश्लाघामासाते
शाश्लाघाञ्चक्रिरे / शाश्लाघांचक्रिरे / शाश्लाघाम्बभूविरे / शाश्लाघांबभूविरे / शाश्लाघामासिरे
मध्यम
शाश्लाघाञ्चकृषे / शाश्लाघांचकृषे / शाश्लाघाम्बभूविषे / शाश्लाघांबभूविषे / शाश्लाघामासिषे
शाश्लाघाञ्चक्राथे / शाश्लाघांचक्राथे / शाश्लाघाम्बभूवाथे / शाश्लाघांबभूवाथे / शाश्लाघामासाथे
शाश्लाघाञ्चकृढ्वे / शाश्लाघांचकृढ्वे / शाश्लाघाम्बभूविध्वे / शाश्लाघांबभूविध्वे / शाश्लाघाम्बभूविढ्वे / शाश्लाघांबभूविढ्वे / शाश्लाघामासिध्वे
उत्तम
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघाञ्चकृवहे / शाश्लाघांचकृवहे / शाश्लाघाम्बभूविवहे / शाश्लाघांबभूविवहे / शाश्लाघामासिवहे
शाश्लाघाञ्चकृमहे / शाश्लाघांचकृमहे / शाश्लाघाम्बभूविमहे / शाश्लाघांबभूविमहे / शाश्लाघामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः