श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
शाश्लाख्येत
शाश्लाख्येयाताम्
शाश्लाख्येरन्
मध्यम
शाश्लाख्येथाः
शाश्लाख्येयाथाम्
शाश्लाख्येध्वम्
उत्तम
शाश्लाख्येय
शाश्लाख्येवहि
शाश्लाख्येमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
शाश्लाख्येत
शाश्लाख्येयाताम्
शाश्लाख्येरन्
मध्यम
शाश्लाख्येथाः
शाश्लाख्येयाथाम्
शाश्लाख्येध्वम्
उत्तम
शाश्लाख्येय
शाश्लाख्येवहि
शाश्लाख्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः