श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
शाश्लाख्यताम्
शाश्लाख्येताम्
शाश्लाख्यन्ताम्
मध्यम
शाश्लाख्यस्व
शाश्लाख्येथाम्
शाश्लाख्यध्वम्
उत्तम
शाश्लाख्यै
शाश्लाख्यावहै
शाश्लाख्यामहै
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
शाश्लाख्यताम्
शाश्लाख्येताम्
शाश्लाख्यन्ताम्
मध्यम
शाश्लाख्यस्व
शाश्लाख्येथाम्
शाश्लाख्यध्वम्
उत्तम
शाश्लाख्यै
शाश्लाख्यावहै
शाश्लाख्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः