श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
शाश्लाख्यते
शाश्लाख्येते
शाश्लाख्यन्ते
मध्यम
शाश्लाख्यसे
शाश्लाख्येथे
शाश्लाख्यध्वे
उत्तम
शाश्लाख्ये
शाश्लाख्यावहे
शाश्लाख्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
शाश्लाख्यते
शाश्लाख्येते
शाश्लाख्यन्ते
मध्यम
शाश्लाख्यसे
शाश्लाख्येथे
शाश्लाख्यध्वे
उत्तम
शाश्लाख्ये
शाश्लाख्यावहे
शाश्लाख्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः