श्लङ्क् + सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्किषिष्यते
शिश्लङ्किषिष्येते
शिश्लङ्किषिष्यन्ते
मध्यम
शिश्लङ्किषिष्यसे
शिश्लङ्किषिष्येथे
शिश्लङ्किषिष्यध्वे
उत्तम
शिश्लङ्किषिष्ये
शिश्लङ्किषिष्यावहे
शिश्लङ्किषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्किषिष्यते
शिश्लङ्किषिष्येते
शिश्लङ्किषिष्यन्ते
मध्यम
शिश्लङ्किषिष्यसे
शिश्लङ्किषिष्येथे
शिश्लङ्किषिष्यध्वे
उत्तम
शिश्लङ्किषिष्ये
शिश्लङ्किषिष्यावहे
शिश्लङ्किषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः