श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत् / अशिश्लङ्कयिषिष्यद्
अशिश्लङ्कयिषिष्यताम्
अशिश्लङ्कयिषिष्यन्
मध्यम
अशिश्लङ्कयिषिष्यः
अशिश्लङ्कयिषिष्यतम्
अशिश्लङ्कयिषिष्यत
उत्तम
अशिश्लङ्कयिषिष्यम्
अशिश्लङ्कयिषिष्याव
अशिश्लङ्कयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत
अशिश्लङ्कयिषिष्येताम्
अशिश्लङ्कयिषिष्यन्त
मध्यम
अशिश्लङ्कयिषिष्यथाः
अशिश्लङ्कयिषिष्येथाम्
अशिश्लङ्कयिषिष्यध्वम्
उत्तम
अशिश्लङ्कयिषिष्ये
अशिश्लङ्कयिषिष्यावहि
अशिश्लङ्कयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत
अशिश्लङ्कयिषिष्येताम्
अशिश्लङ्कयिषिष्यन्त
मध्यम
अशिश्लङ्कयिषिष्यथाः
अशिश्लङ्कयिषिष्येथाम्
अशिश्लङ्कयिषिष्यध्वम्
उत्तम
अशिश्लङ्कयिषिष्ये
अशिश्लङ्कयिषिष्यावहि
अशिश्लङ्कयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः