श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चकार / शिश्लङ्कयिषांचकार / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्रतुः / शिश्लङ्कयिषांचक्रतुः / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रुः / शिश्लङ्कयिषांचक्रुः / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकर्थ / शिश्लङ्कयिषांचकर्थ / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्रथुः / शिश्लङ्कयिषांचक्रथुः / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चक्र / शिश्लङ्कयिषांचक्र / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चकर / शिश्लङ्कयिषांचकर / शिश्लङ्कयिषाञ्चकार / शिश्लङ्कयिषांचकार / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृव / शिश्लङ्कयिषांचकृव / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृम / शिश्लङ्कयिषांचकृम / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूवे / शिश्लङ्कयिषांबभूवे / शिश्लङ्कयिषामाहे
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवाते / शिश्लङ्कयिषांबभूवाते / शिश्लङ्कयिषामासाते
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूविरे / शिश्लङ्कयिषांबभूविरे / शिश्लङ्कयिषामासिरे
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविषे / शिश्लङ्कयिषांबभूविषे / शिश्लङ्कयिषामासिषे
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवाथे / शिश्लङ्कयिषांबभूवाथे / शिश्लङ्कयिषामासाथे
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूविध्वे / शिश्लङ्कयिषांबभूविध्वे / शिश्लङ्कयिषाम्बभूविढ्वे / शिश्लङ्कयिषांबभूविढ्वे / शिश्लङ्कयिषामासिध्वे
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूवे / शिश्लङ्कयिषांबभूवे / शिश्लङ्कयिषामाहे
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविवहे / शिश्लङ्कयिषांबभूविवहे / शिश्लङ्कयिषामासिवहे
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविमहे / शिश्लङ्कयिषांबभूविमहे / शिश्लङ्कयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः