श्रम् धातुरूपाणि - लुङ् लकारः

श्रमुँ तपसि खेदे च - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्रमत् / अश्रमद्
अश्रमताम्
अश्रमन्
मध्यम
अश्रमः
अश्रमतम्
अश्रमत
उत्तम
अश्रमम्
अश्रमाव
अश्रमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्रमि
अश्रमिषाताम्
अश्रमिषत
मध्यम
अश्रमिष्ठाः
अश्रमिषाथाम्
अश्रमिढ्वम्
उत्तम
अश्रमिषि
अश्रमिष्वहि
अश्रमिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः