श्रन्थ् + यङ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्रन्थ्येत
शाश्रन्थ्येयाताम्
शाश्रन्थ्येरन्
मध्यम
शाश्रन्थ्येथाः
शाश्रन्थ्येयाथाम्
शाश्रन्थ्येध्वम्
उत्तम
शाश्रन्थ्येय
शाश्रन्थ्येवहि
शाश्रन्थ्येमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्रन्थ्येत
शाश्रन्थ्येयाताम्
शाश्रन्थ्येरन्
मध्यम
शाश्रन्थ्येथाः
शाश्रन्थ्येयाथाम्
शाश्रन्थ्येध्वम्
उत्तम
शाश्रन्थ्येय
शाश्रन्थ्येवहि
शाश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः