श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्रणत् / अशिश्रणद्
अशिश्रणताम्
अशिश्रणन्
मध्यम
अशिश्रणः
अशिश्रणतम्
अशिश्रणत
उत्तम
अशिश्रणम्
अशिश्रणाव
अशिश्रणाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्रणत
अशिश्रणेताम्
अशिश्रणन्त
मध्यम
अशिश्रणथाः
अशिश्रणेथाम्
अशिश्रणध्वम्
उत्तम
अशिश्रणे
अशिश्रणावहि
अशिश्रणामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्राणि
अश्राणिषाताम् / अश्राणयिषाताम्
अश्राणिषत / अश्राणयिषत
मध्यम
अश्राणिष्ठाः / अश्राणयिष्ठाः
अश्राणिषाथाम् / अश्राणयिषाथाम्
अश्राणिढ्वम् / अश्राणयिढ्वम् / अश्राणयिध्वम्
उत्तम
अश्राणिषि / अश्राणयिषि
अश्राणिष्वहि / अश्राणयिष्वहि
अश्राणिष्महि / अश्राणयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः