श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राण्यात् / श्राण्याद्
श्राण्यास्ताम्
श्राण्यासुः
मध्यम
श्राण्याः
श्राण्यास्तम्
श्राण्यास्त
उत्तम
श्राण्यासम्
श्राण्यास्व
श्राण्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयिषीष्ट
श्राणयिषीयास्ताम्
श्राणयिषीरन्
मध्यम
श्राणयिषीष्ठाः
श्राणयिषीयास्थाम्
श्राणयिषीढ्वम् / श्राणयिषीध्वम्
उत्तम
श्राणयिषीय
श्राणयिषीवहि
श्राणयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणिषीष्ट / श्राणयिषीष्ट
श्राणिषीयास्ताम् / श्राणयिषीयास्ताम्
श्राणिषीरन् / श्राणयिषीरन्
मध्यम
श्राणिषीष्ठाः / श्राणयिषीष्ठाः
श्राणिषीयास्थाम् / श्राणयिषीयास्थाम्
श्राणिषीध्वम् / श्राणयिषीढ्वम् / श्राणयिषीध्वम्
उत्तम
श्राणिषीय / श्राणयिषीय
श्राणिषीवहि / श्राणयिषीवहि
श्राणिषीमहि / श्राणयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः