श्च्युत् + यङ् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचोश्च्युतिष्यत
अचोश्च्युतिष्येताम्
अचोश्च्युतिष्यन्त
मध्यम
अचोश्च्युतिष्यथाः
अचोश्च्युतिष्येथाम्
अचोश्च्युतिष्यध्वम्
उत्तम
अचोश्च्युतिष्ये
अचोश्च्युतिष्यावहि
अचोश्च्युतिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचोश्च्युतिष्यत
अचोश्च्युतिष्येताम्
अचोश्च्युतिष्यन्त
मध्यम
अचोश्च्युतिष्यथाः
अचोश्च्युतिष्येथाम्
अचोश्च्युतिष्यध्वम्
उत्तम
अचोश्च्युतिष्ये
अचोश्च्युतिष्यावहि
अचोश्च्युतिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः