शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शरीष्यति / शरिष्यति
शरीष्यतः / शरिष्यतः
शरीष्यन्ति / शरिष्यन्ति
मध्यम
शरीष्यसि / शरिष्यसि
शरीष्यथः / शरिष्यथः
शरीष्यथ / शरिष्यथ
उत्तम
शरीष्यामि / शरिष्यामि
शरीष्यावः / शरिष्यावः
शरीष्यामः / शरिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शारिष्यते / शरीष्यते / शरिष्यते
शारिष्येते / शरीष्येते / शरिष्येते
शारिष्यन्ते / शरीष्यन्ते / शरिष्यन्ते
मध्यम
शारिष्यसे / शरीष्यसे / शरिष्यसे
शारिष्येथे / शरीष्येथे / शरिष्येथे
शारिष्यध्वे / शरीष्यध्वे / शरिष्यध्वे
उत्तम
शारिष्ये / शरीष्ये / शरिष्ये
शारिष्यावहे / शरीष्यावहे / शरिष्यावहे
शारिष्यामहे / शरीष्यामहे / शरिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः