शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशरीष्यत् / अशरीष्यद् / अशरिष्यत् / अशरिष्यद्
अशरीष्यताम् / अशरिष्यताम्
अशरीष्यन् / अशरिष्यन्
मध्यम
अशरीष्यः / अशरिष्यः
अशरीष्यतम् / अशरिष्यतम्
अशरीष्यत / अशरिष्यत
उत्तम
अशरीष्यम् / अशरिष्यम्
अशरीष्याव / अशरिष्याव
अशरीष्याम / अशरिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशारिष्यत / अशरीष्यत / अशरिष्यत
अशारिष्येताम् / अशरीष्येताम् / अशरिष्येताम्
अशारिष्यन्त / अशरीष्यन्त / अशरिष्यन्त
मध्यम
अशारिष्यथाः / अशरीष्यथाः / अशरिष्यथाः
अशारिष्येथाम् / अशरीष्येथाम् / अशरिष्येथाम्
अशारिष्यध्वम् / अशरीष्यध्वम् / अशरिष्यध्वम्
उत्तम
अशारिष्ये / अशरीष्ये / अशरिष्ये
अशारिष्यावहि / अशरीष्यावहि / अशरिष्यावहि
अशारिष्यामहि / अशरीष्यामहि / अशरिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः